Declension table of ?asulabha

Deva

NeuterSingularDualPlural
Nominativeasulabham asulabhe asulabhāni
Vocativeasulabha asulabhe asulabhāni
Accusativeasulabham asulabhe asulabhāni
Instrumentalasulabhena asulabhābhyām asulabhaiḥ
Dativeasulabhāya asulabhābhyām asulabhebhyaḥ
Ablativeasulabhāt asulabhābhyām asulabhebhyaḥ
Genitiveasulabhasya asulabhayoḥ asulabhānām
Locativeasulabhe asulabhayoḥ asulabheṣu

Compound asulabha -

Adverb -asulabham -asulabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria