Declension table of ?asukhapīḍitā

Deva

FeminineSingularDualPlural
Nominativeasukhapīḍitā asukhapīḍite asukhapīḍitāḥ
Vocativeasukhapīḍite asukhapīḍite asukhapīḍitāḥ
Accusativeasukhapīḍitām asukhapīḍite asukhapīḍitāḥ
Instrumentalasukhapīḍitayā asukhapīḍitābhyām asukhapīḍitābhiḥ
Dativeasukhapīḍitāyai asukhapīḍitābhyām asukhapīḍitābhyaḥ
Ablativeasukhapīḍitāyāḥ asukhapīḍitābhyām asukhapīḍitābhyaḥ
Genitiveasukhapīḍitāyāḥ asukhapīḍitayoḥ asukhapīḍitānām
Locativeasukhapīḍitāyām asukhapīḍitayoḥ asukhapīḍitāsu

Adverb -asukhapīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria