Declension table of ?asukhāviṣṭā

Deva

FeminineSingularDualPlural
Nominativeasukhāviṣṭā asukhāviṣṭe asukhāviṣṭāḥ
Vocativeasukhāviṣṭe asukhāviṣṭe asukhāviṣṭāḥ
Accusativeasukhāviṣṭām asukhāviṣṭe asukhāviṣṭāḥ
Instrumentalasukhāviṣṭayā asukhāviṣṭābhyām asukhāviṣṭābhiḥ
Dativeasukhāviṣṭāyai asukhāviṣṭābhyām asukhāviṣṭābhyaḥ
Ablativeasukhāviṣṭāyāḥ asukhāviṣṭābhyām asukhāviṣṭābhyaḥ
Genitiveasukhāviṣṭāyāḥ asukhāviṣṭayoḥ asukhāviṣṭānām
Locativeasukhāviṣṭāyām asukhāviṣṭayoḥ asukhāviṣṭāsu

Adverb -asukhāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria