Declension table of ?asukhāviṣṭa

Deva

MasculineSingularDualPlural
Nominativeasukhāviṣṭaḥ asukhāviṣṭau asukhāviṣṭāḥ
Vocativeasukhāviṣṭa asukhāviṣṭau asukhāviṣṭāḥ
Accusativeasukhāviṣṭam asukhāviṣṭau asukhāviṣṭān
Instrumentalasukhāviṣṭena asukhāviṣṭābhyām asukhāviṣṭaiḥ asukhāviṣṭebhiḥ
Dativeasukhāviṣṭāya asukhāviṣṭābhyām asukhāviṣṭebhyaḥ
Ablativeasukhāviṣṭāt asukhāviṣṭābhyām asukhāviṣṭebhyaḥ
Genitiveasukhāviṣṭasya asukhāviṣṭayoḥ asukhāviṣṭānām
Locativeasukhāviṣṭe asukhāviṣṭayoḥ asukhāviṣṭeṣu

Compound asukhāviṣṭa -

Adverb -asukhāviṣṭam -asukhāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria