Declension table of ?asukhāvaha

Deva

NeuterSingularDualPlural
Nominativeasukhāvaham asukhāvahe asukhāvahāni
Vocativeasukhāvaha asukhāvahe asukhāvahāni
Accusativeasukhāvaham asukhāvahe asukhāvahāni
Instrumentalasukhāvahena asukhāvahābhyām asukhāvahaiḥ
Dativeasukhāvahāya asukhāvahābhyām asukhāvahebhyaḥ
Ablativeasukhāvahāt asukhāvahābhyām asukhāvahebhyaḥ
Genitiveasukhāvahasya asukhāvahayoḥ asukhāvahānām
Locativeasukhāvahe asukhāvahayoḥ asukhāvaheṣu

Compound asukhāvaha -

Adverb -asukhāvaham -asukhāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria