Declension table of ?asukhāvaha

Deva

MasculineSingularDualPlural
Nominativeasukhāvahaḥ asukhāvahau asukhāvahāḥ
Vocativeasukhāvaha asukhāvahau asukhāvahāḥ
Accusativeasukhāvaham asukhāvahau asukhāvahān
Instrumentalasukhāvahena asukhāvahābhyām asukhāvahaiḥ asukhāvahebhiḥ
Dativeasukhāvahāya asukhāvahābhyām asukhāvahebhyaḥ
Ablativeasukhāvahāt asukhāvahābhyām asukhāvahebhyaḥ
Genitiveasukhāvahasya asukhāvahayoḥ asukhāvahānām
Locativeasukhāvahe asukhāvahayoḥ asukhāvaheṣu

Compound asukhāvaha -

Adverb -asukhāvaham -asukhāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria