Declension table of ?asugandha

Deva

NeuterSingularDualPlural
Nominativeasugandham asugandhe asugandhāni
Vocativeasugandha asugandhe asugandhāni
Accusativeasugandham asugandhe asugandhāni
Instrumentalasugandhena asugandhābhyām asugandhaiḥ
Dativeasugandhāya asugandhābhyām asugandhebhyaḥ
Ablativeasugandhāt asugandhābhyām asugandhebhyaḥ
Genitiveasugandhasya asugandhayoḥ asugandhānām
Locativeasugandhe asugandhayoḥ asugandheṣu

Compound asugandha -

Adverb -asugandham -asugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria