Declension table of ?asugandha

Deva

MasculineSingularDualPlural
Nominativeasugandhaḥ asugandhau asugandhāḥ
Vocativeasugandha asugandhau asugandhāḥ
Accusativeasugandham asugandhau asugandhān
Instrumentalasugandhena asugandhābhyām asugandhaiḥ asugandhebhiḥ
Dativeasugandhāya asugandhābhyām asugandhebhyaḥ
Ablativeasugandhāt asugandhābhyām asugandhebhyaḥ
Genitiveasugandhasya asugandhayoḥ asugandhānām
Locativeasugandhe asugandhayoḥ asugandheṣu

Compound asugandha -

Adverb -asugandham -asugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria