Declension table of ?asugama

Deva

NeuterSingularDualPlural
Nominativeasugamam asugame asugamāni
Vocativeasugama asugame asugamāni
Accusativeasugamam asugame asugamāni
Instrumentalasugamena asugamābhyām asugamaiḥ
Dativeasugamāya asugamābhyām asugamebhyaḥ
Ablativeasugamāt asugamābhyām asugamebhyaḥ
Genitiveasugamasya asugamayoḥ asugamānām
Locativeasugame asugamayoḥ asugameṣu

Compound asugama -

Adverb -asugamam -asugamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria