Declension table of ?asudhāraṇa

Deva

NeuterSingularDualPlural
Nominativeasudhāraṇam asudhāraṇe asudhāraṇāni
Vocativeasudhāraṇa asudhāraṇe asudhāraṇāni
Accusativeasudhāraṇam asudhāraṇe asudhāraṇāni
Instrumentalasudhāraṇena asudhāraṇābhyām asudhāraṇaiḥ
Dativeasudhāraṇāya asudhāraṇābhyām asudhāraṇebhyaḥ
Ablativeasudhāraṇāt asudhāraṇābhyām asudhāraṇebhyaḥ
Genitiveasudhāraṇasya asudhāraṇayoḥ asudhāraṇānām
Locativeasudhāraṇe asudhāraṇayoḥ asudhāraṇeṣu

Compound asudhāraṇa -

Adverb -asudhāraṇam -asudhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria