Declension table of ?asuṣupta

Deva

NeuterSingularDualPlural
Nominativeasuṣuptam asuṣupte asuṣuptāni
Vocativeasuṣupta asuṣupte asuṣuptāni
Accusativeasuṣuptam asuṣupte asuṣuptāni
Instrumentalasuṣuptena asuṣuptābhyām asuṣuptaiḥ
Dativeasuṣuptāya asuṣuptābhyām asuṣuptebhyaḥ
Ablativeasuṣuptāt asuṣuptābhyām asuṣuptebhyaḥ
Genitiveasuṣuptasya asuṣuptayoḥ asuṣuptānām
Locativeasuṣupte asuṣuptayoḥ asuṣupteṣu

Compound asuṣupta -

Adverb -asuṣuptam -asuṣuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria