Declension table of ?asuṣupta

Deva

MasculineSingularDualPlural
Nominativeasuṣuptaḥ asuṣuptau asuṣuptāḥ
Vocativeasuṣupta asuṣuptau asuṣuptāḥ
Accusativeasuṣuptam asuṣuptau asuṣuptān
Instrumentalasuṣuptena asuṣuptābhyām asuṣuptaiḥ asuṣuptebhiḥ
Dativeasuṣuptāya asuṣuptābhyām asuṣuptebhyaḥ
Ablativeasuṣuptāt asuṣuptābhyām asuṣuptebhyaḥ
Genitiveasuṣuptasya asuṣuptayoḥ asuṣuptānām
Locativeasuṣupte asuṣuptayoḥ asuṣupteṣu

Compound asuṣupta -

Adverb -asuṣuptam -asuṣuptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria