Declension table of ?asuṣiratva

Deva

NeuterSingularDualPlural
Nominativeasuṣiratvam asuṣiratve asuṣiratvāni
Vocativeasuṣiratva asuṣiratve asuṣiratvāni
Accusativeasuṣiratvam asuṣiratve asuṣiratvāni
Instrumentalasuṣiratvena asuṣiratvābhyām asuṣiratvaiḥ
Dativeasuṣiratvāya asuṣiratvābhyām asuṣiratvebhyaḥ
Ablativeasuṣiratvāt asuṣiratvābhyām asuṣiratvebhyaḥ
Genitiveasuṣiratvasya asuṣiratvayoḥ asuṣiratvānām
Locativeasuṣiratve asuṣiratvayoḥ asuṣiratveṣu

Compound asuṣiratva -

Adverb -asuṣiratvam -asuṣiratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria