Declension table of ?astya

Deva

NeuterSingularDualPlural
Nominativeastyam astye astyāni
Vocativeastya astye astyāni
Accusativeastyam astye astyāni
Instrumentalastyena astyābhyām astyaiḥ
Dativeastyāya astyābhyām astyebhyaḥ
Ablativeastyāt astyābhyām astyebhyaḥ
Genitiveastyasya astyayoḥ astyānām
Locativeastye astyayoḥ astyeṣu

Compound astya -

Adverb -astyam -astyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria