Declension table of ?astutya

Deva

NeuterSingularDualPlural
Nominativeastutyam astutye astutyāni
Vocativeastutya astutye astutyāni
Accusativeastutyam astutye astutyāni
Instrumentalastutyena astutyābhyām astutyaiḥ
Dativeastutyāya astutyābhyām astutyebhyaḥ
Ablativeastutyāt astutyābhyām astutyebhyaḥ
Genitiveastutyasya astutyayoḥ astutyānām
Locativeastutye astutyayoḥ astutyeṣu

Compound astutya -

Adverb -astutyam -astutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria