Declension table of ?astutya

Deva

MasculineSingularDualPlural
Nominativeastutyaḥ astutyau astutyāḥ
Vocativeastutya astutyau astutyāḥ
Accusativeastutyam astutyau astutyān
Instrumentalastutyena astutyābhyām astutyaiḥ astutyebhiḥ
Dativeastutyāya astutyābhyām astutyebhyaḥ
Ablativeastutyāt astutyābhyām astutyebhyaḥ
Genitiveastutyasya astutyayoḥ astutyānām
Locativeastutye astutyayoḥ astutyeṣu

Compound astutya -

Adverb -astutyam -astutyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria