Declension table of ?astuṅkāra

Deva

NeuterSingularDualPlural
Nominativeastuṅkāram astuṅkāre astuṅkārāṇi
Vocativeastuṅkāra astuṅkāre astuṅkārāṇi
Accusativeastuṅkāram astuṅkāre astuṅkārāṇi
Instrumentalastuṅkāreṇa astuṅkārābhyām astuṅkāraiḥ
Dativeastuṅkārāya astuṅkārābhyām astuṅkārebhyaḥ
Ablativeastuṅkārāt astuṅkārābhyām astuṅkārebhyaḥ
Genitiveastuṅkārasya astuṅkārayoḥ astuṅkārāṇām
Locativeastuṅkāre astuṅkārayoḥ astuṅkāreṣu

Compound astuṅkāra -

Adverb -astuṅkāram -astuṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria