Declension table of ?astryupāyin

Deva

NeuterSingularDualPlural
Nominativeastryupāyi astryupāyiṇī astryupāyīṇi
Vocativeastryupāyin astryupāyi astryupāyiṇī astryupāyīṇi
Accusativeastryupāyi astryupāyiṇī astryupāyīṇi
Instrumentalastryupāyiṇā astryupāyibhyām astryupāyibhiḥ
Dativeastryupāyiṇe astryupāyibhyām astryupāyibhyaḥ
Ablativeastryupāyiṇaḥ astryupāyibhyām astryupāyibhyaḥ
Genitiveastryupāyiṇaḥ astryupāyiṇoḥ astryupāyiṇām
Locativeastryupāyiṇi astryupāyiṇoḥ astryupāyiṣu

Compound astryupāyi -

Adverb -astryupāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria