Declension table of ?astrin

Deva

MasculineSingularDualPlural
Nominativeastrī astriṇau astriṇaḥ
Vocativeastrin astriṇau astriṇaḥ
Accusativeastriṇam astriṇau astriṇaḥ
Instrumentalastriṇā astribhyām astribhiḥ
Dativeastriṇe astribhyām astribhyaḥ
Ablativeastriṇaḥ astribhyām astribhyaḥ
Genitiveastriṇaḥ astriṇoḥ astriṇām
Locativeastriṇi astriṇoḥ astriṣu

Compound astri -

Adverb -astri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria