Declension table of ?astrīka

Deva

NeuterSingularDualPlural
Nominativeastrīkam astrīke astrīkāṇi
Vocativeastrīka astrīke astrīkāṇi
Accusativeastrīkam astrīke astrīkāṇi
Instrumentalastrīkeṇa astrīkābhyām astrīkaiḥ
Dativeastrīkāya astrīkābhyām astrīkebhyaḥ
Ablativeastrīkāt astrīkābhyām astrīkebhyaḥ
Genitiveastrīkasya astrīkayoḥ astrīkāṇām
Locativeastrīke astrīkayoḥ astrīkeṣu

Compound astrīka -

Adverb -astrīkam -astrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria