Declension table of ?astrīka

Deva

MasculineSingularDualPlural
Nominativeastrīkaḥ astrīkau astrīkāḥ
Vocativeastrīka astrīkau astrīkāḥ
Accusativeastrīkam astrīkau astrīkān
Instrumentalastrīkeṇa astrīkābhyām astrīkaiḥ astrīkebhiḥ
Dativeastrīkāya astrīkābhyām astrīkebhyaḥ
Ablativeastrīkāt astrīkābhyām astrīkebhyaḥ
Genitiveastrīkasya astrīkayoḥ astrīkāṇām
Locativeastrīke astrīkayoḥ astrīkeṣu

Compound astrīka -

Adverb -astrīkam -astrīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria