Declension table of ?astravidyā

Deva

FeminineSingularDualPlural
Nominativeastravidyā astravidye astravidyāḥ
Vocativeastravidye astravidye astravidyāḥ
Accusativeastravidyām astravidye astravidyāḥ
Instrumentalastravidyayā astravidyābhyām astravidyābhiḥ
Dativeastravidyāyai astravidyābhyām astravidyābhyaḥ
Ablativeastravidyāyāḥ astravidyābhyām astravidyābhyaḥ
Genitiveastravidyāyāḥ astravidyayoḥ astravidyānām
Locativeastravidyāyām astravidyayoḥ astravidyāsu

Adverb -astravidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria