Declension table of ?astravidā

Deva

FeminineSingularDualPlural
Nominativeastravidā astravide astravidāḥ
Vocativeastravide astravide astravidāḥ
Accusativeastravidām astravide astravidāḥ
Instrumentalastravidayā astravidābhyām astravidābhiḥ
Dativeastravidāyai astravidābhyām astravidābhyaḥ
Ablativeastravidāyāḥ astravidābhyām astravidābhyaḥ
Genitiveastravidāyāḥ astravidayoḥ astravidānām
Locativeastravidāyām astravidayoḥ astravidāsu

Adverb -astravidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria