Declension table of ?astravṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeastravṛṣṭiḥ astravṛṣṭī astravṛṣṭayaḥ
Vocativeastravṛṣṭe astravṛṣṭī astravṛṣṭayaḥ
Accusativeastravṛṣṭim astravṛṣṭī astravṛṣṭīḥ
Instrumentalastravṛṣṭyā astravṛṣṭibhyām astravṛṣṭibhiḥ
Dativeastravṛṣṭyai astravṛṣṭaye astravṛṣṭibhyām astravṛṣṭibhyaḥ
Ablativeastravṛṣṭyāḥ astravṛṣṭeḥ astravṛṣṭibhyām astravṛṣṭibhyaḥ
Genitiveastravṛṣṭyāḥ astravṛṣṭeḥ astravṛṣṭyoḥ astravṛṣṭīnām
Locativeastravṛṣṭyām astravṛṣṭau astravṛṣṭyoḥ astravṛṣṭiṣu

Compound astravṛṣṭi -

Adverb -astravṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria