Declension table of ?astranivāraṇa

Deva

NeuterSingularDualPlural
Nominativeastranivāraṇam astranivāraṇe astranivāraṇāni
Vocativeastranivāraṇa astranivāraṇe astranivāraṇāni
Accusativeastranivāraṇam astranivāraṇe astranivāraṇāni
Instrumentalastranivāraṇena astranivāraṇābhyām astranivāraṇaiḥ
Dativeastranivāraṇāya astranivāraṇābhyām astranivāraṇebhyaḥ
Ablativeastranivāraṇāt astranivāraṇābhyām astranivāraṇebhyaḥ
Genitiveastranivāraṇasya astranivāraṇayoḥ astranivāraṇānām
Locativeastranivāraṇe astranivāraṇayoḥ astranivāraṇeṣu

Compound astranivāraṇa -

Adverb -astranivāraṇam -astranivāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria