Declension table of ?astrakaṇṭaka

Deva

MasculineSingularDualPlural
Nominativeastrakaṇṭakaḥ astrakaṇṭakau astrakaṇṭakāḥ
Vocativeastrakaṇṭaka astrakaṇṭakau astrakaṇṭakāḥ
Accusativeastrakaṇṭakam astrakaṇṭakau astrakaṇṭakān
Instrumentalastrakaṇṭakena astrakaṇṭakābhyām astrakaṇṭakaiḥ astrakaṇṭakebhiḥ
Dativeastrakaṇṭakāya astrakaṇṭakābhyām astrakaṇṭakebhyaḥ
Ablativeastrakaṇṭakāt astrakaṇṭakābhyām astrakaṇṭakebhyaḥ
Genitiveastrakaṇṭakasya astrakaṇṭakayoḥ astrakaṇṭakānām
Locativeastrakaṇṭake astrakaṇṭakayoḥ astrakaṇṭakeṣu

Compound astrakaṇṭaka -

Adverb -astrakaṇṭakam -astrakaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria