Declension table of ?astrakṣepakā

Deva

FeminineSingularDualPlural
Nominativeastrakṣepakā astrakṣepake astrakṣepakāḥ
Vocativeastrakṣepake astrakṣepake astrakṣepakāḥ
Accusativeastrakṣepakām astrakṣepake astrakṣepakāḥ
Instrumentalastrakṣepakayā astrakṣepakābhyām astrakṣepakābhiḥ
Dativeastrakṣepakāyai astrakṣepakābhyām astrakṣepakābhyaḥ
Ablativeastrakṣepakāyāḥ astrakṣepakābhyām astrakṣepakābhyaḥ
Genitiveastrakṣepakāyāḥ astrakṣepakayoḥ astrakṣepakāṇām
Locativeastrakṣepakāyām astrakṣepakayoḥ astrakṣepakāsu

Adverb -astrakṣepakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria