Declension table of ?astrakṣepaka

Deva

NeuterSingularDualPlural
Nominativeastrakṣepakam astrakṣepake astrakṣepakāṇi
Vocativeastrakṣepaka astrakṣepake astrakṣepakāṇi
Accusativeastrakṣepakam astrakṣepake astrakṣepakāṇi
Instrumentalastrakṣepakeṇa astrakṣepakābhyām astrakṣepakaiḥ
Dativeastrakṣepakāya astrakṣepakābhyām astrakṣepakebhyaḥ
Ablativeastrakṣepakāt astrakṣepakābhyām astrakṣepakebhyaḥ
Genitiveastrakṣepakasya astrakṣepakayoḥ astrakṣepakāṇām
Locativeastrakṣepake astrakṣepakayoḥ astrakṣepakeṣu

Compound astrakṣepaka -

Adverb -astrakṣepakam -astrakṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria