Declension table of ?astrakṣepaka

Deva

MasculineSingularDualPlural
Nominativeastrakṣepakaḥ astrakṣepakau astrakṣepakāḥ
Vocativeastrakṣepaka astrakṣepakau astrakṣepakāḥ
Accusativeastrakṣepakam astrakṣepakau astrakṣepakān
Instrumentalastrakṣepakeṇa astrakṣepakābhyām astrakṣepakaiḥ astrakṣepakebhiḥ
Dativeastrakṣepakāya astrakṣepakābhyām astrakṣepakebhyaḥ
Ablativeastrakṣepakāt astrakṣepakābhyām astrakṣepakebhyaḥ
Genitiveastrakṣepakasya astrakṣepakayoḥ astrakṣepakāṇām
Locativeastrakṣepake astrakṣepakayoḥ astrakṣepakeṣu

Compound astrakṣepaka -

Adverb -astrakṣepakam -astrakṣepakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria