Declension table of ?astrakṣatimatā

Deva

FeminineSingularDualPlural
Nominativeastrakṣatimatā astrakṣatimate astrakṣatimatāḥ
Vocativeastrakṣatimate astrakṣatimate astrakṣatimatāḥ
Accusativeastrakṣatimatām astrakṣatimate astrakṣatimatāḥ
Instrumentalastrakṣatimatayā astrakṣatimatābhyām astrakṣatimatābhiḥ
Dativeastrakṣatimatāyai astrakṣatimatābhyām astrakṣatimatābhyaḥ
Ablativeastrakṣatimatāyāḥ astrakṣatimatābhyām astrakṣatimatābhyaḥ
Genitiveastrakṣatimatāyāḥ astrakṣatimatayoḥ astrakṣatimatānām
Locativeastrakṣatimatāyām astrakṣatimatayoḥ astrakṣatimatāsu

Adverb -astrakṣatimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria