Declension table of ?astrajīva

Deva

MasculineSingularDualPlural
Nominativeastrajīvaḥ astrajīvau astrajīvāḥ
Vocativeastrajīva astrajīvau astrajīvāḥ
Accusativeastrajīvam astrajīvau astrajīvān
Instrumentalastrajīvena astrajīvābhyām astrajīvaiḥ astrajīvebhiḥ
Dativeastrajīvāya astrajīvābhyām astrajīvebhyaḥ
Ablativeastrajīvāt astrajīvābhyām astrajīvebhyaḥ
Genitiveastrajīvasya astrajīvayoḥ astrajīvānām
Locativeastrajīve astrajīvayoḥ astrajīveṣu

Compound astrajīva -

Adverb -astrajīvam -astrajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria