Declension table of ?astrahīna

Deva

MasculineSingularDualPlural
Nominativeastrahīnaḥ astrahīnau astrahīnāḥ
Vocativeastrahīna astrahīnau astrahīnāḥ
Accusativeastrahīnam astrahīnau astrahīnān
Instrumentalastrahīnena astrahīnābhyām astrahīnaiḥ astrahīnebhiḥ
Dativeastrahīnāya astrahīnābhyām astrahīnebhyaḥ
Ablativeastrahīnāt astrahīnābhyām astrahīnebhyaḥ
Genitiveastrahīnasya astrahīnayoḥ astrahīnānām
Locativeastrahīne astrahīnayoḥ astrahīneṣu

Compound astrahīna -

Adverb -astrahīnam -astrahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria