Declension table of ?astradhārin

Deva

NeuterSingularDualPlural
Nominativeastradhāri astradhāriṇī astradhārīṇi
Vocativeastradhārin astradhāri astradhāriṇī astradhārīṇi
Accusativeastradhāri astradhāriṇī astradhārīṇi
Instrumentalastradhāriṇā astradhāribhyām astradhāribhiḥ
Dativeastradhāriṇe astradhāribhyām astradhāribhyaḥ
Ablativeastradhāriṇaḥ astradhāribhyām astradhāribhyaḥ
Genitiveastradhāriṇaḥ astradhāriṇoḥ astradhāriṇām
Locativeastradhāriṇi astradhāriṇoḥ astradhāriṣu

Compound astradhāri -

Adverb -astradhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria