Declension table of ?astradhārin

Deva

MasculineSingularDualPlural
Nominativeastradhārī astradhāriṇau astradhāriṇaḥ
Vocativeastradhārin astradhāriṇau astradhāriṇaḥ
Accusativeastradhāriṇam astradhāriṇau astradhāriṇaḥ
Instrumentalastradhāriṇā astradhāribhyām astradhāribhiḥ
Dativeastradhāriṇe astradhāribhyām astradhāribhyaḥ
Ablativeastradhāriṇaḥ astradhāribhyām astradhāribhyaḥ
Genitiveastradhāriṇaḥ astradhāriṇoḥ astradhāriṇām
Locativeastradhāriṇi astradhāriṇoḥ astradhāriṣu

Compound astradhāri -

Adverb -astradhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria