Declension table of ?astradhāriṇī

Deva

FeminineSingularDualPlural
Nominativeastradhāriṇī astradhāriṇyau astradhāriṇyaḥ
Vocativeastradhāriṇi astradhāriṇyau astradhāriṇyaḥ
Accusativeastradhāriṇīm astradhāriṇyau astradhāriṇīḥ
Instrumentalastradhāriṇyā astradhāriṇībhyām astradhāriṇībhiḥ
Dativeastradhāriṇyai astradhāriṇībhyām astradhāriṇībhyaḥ
Ablativeastradhāriṇyāḥ astradhāriṇībhyām astradhāriṇībhyaḥ
Genitiveastradhāriṇyāḥ astradhāriṇyoḥ astradhāriṇīnām
Locativeastradhāriṇyām astradhāriṇyoḥ astradhāriṇīṣu

Compound astradhāriṇi - astradhāriṇī -

Adverb -astradhāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria