Declension table of ?astradhāraṇa

Deva

NeuterSingularDualPlural
Nominativeastradhāraṇam astradhāraṇe astradhāraṇāni
Vocativeastradhāraṇa astradhāraṇe astradhāraṇāni
Accusativeastradhāraṇam astradhāraṇe astradhāraṇāni
Instrumentalastradhāraṇena astradhāraṇābhyām astradhāraṇaiḥ
Dativeastradhāraṇāya astradhāraṇābhyām astradhāraṇebhyaḥ
Ablativeastradhāraṇāt astradhāraṇābhyām astradhāraṇebhyaḥ
Genitiveastradhāraṇasya astradhāraṇayoḥ astradhāraṇānām
Locativeastradhāraṇe astradhāraṇayoḥ astradhāraṇeṣu

Compound astradhāraṇa -

Adverb -astradhāraṇam -astradhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria