Declension table of ?astrāhata

Deva

MasculineSingularDualPlural
Nominativeastrāhataḥ astrāhatau astrāhatāḥ
Vocativeastrāhata astrāhatau astrāhatāḥ
Accusativeastrāhatam astrāhatau astrāhatān
Instrumentalastrāhatena astrāhatābhyām astrāhataiḥ astrāhatebhiḥ
Dativeastrāhatāya astrāhatābhyām astrāhatebhyaḥ
Ablativeastrāhatāt astrāhatābhyām astrāhatebhyaḥ
Genitiveastrāhatasya astrāhatayoḥ astrāhatānām
Locativeastrāhate astrāhatayoḥ astrāhateṣu

Compound astrāhata -

Adverb -astrāhatam -astrāhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria