Declension table of ?astrāghāta

Deva

NeuterSingularDualPlural
Nominativeastrāghātam astrāghāte astrāghātāni
Vocativeastrāghāta astrāghāte astrāghātāni
Accusativeastrāghātam astrāghāte astrāghātāni
Instrumentalastrāghātena astrāghātābhyām astrāghātaiḥ
Dativeastrāghātāya astrāghātābhyām astrāghātebhyaḥ
Ablativeastrāghātāt astrāghātābhyām astrāghātebhyaḥ
Genitiveastrāghātasya astrāghātayoḥ astrāghātānām
Locativeastrāghāte astrāghātayoḥ astrāghāteṣu

Compound astrāghāta -

Adverb -astrāghātam -astrāghātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria