Declension table of ?astotṛ

Deva

NeuterSingularDualPlural
Nominativeastotṛ astotṛṇī astotṝṇi
Vocativeastotṛ astotṛṇī astotṝṇi
Accusativeastotṛ astotṛṇī astotṝṇi
Instrumentalastotṛṇā astotṛbhyām astotṛbhiḥ
Dativeastotṛṇe astotṛbhyām astotṛbhyaḥ
Ablativeastotṛṇaḥ astotṛbhyām astotṛbhyaḥ
Genitiveastotṛṇaḥ astotṛṇoḥ astotṝṇām
Locativeastotṛṇi astotṛṇoḥ astotṛṣu

Compound astotṛ -

Adverb -astotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria