Declension table of ?astotṛ

Deva

MasculineSingularDualPlural
Nominativeastotā astotārau astotāraḥ
Vocativeastotaḥ astotārau astotāraḥ
Accusativeastotāram astotārau astotṝn
Instrumentalastotrā astotṛbhyām astotṛbhiḥ
Dativeastotre astotṛbhyām astotṛbhyaḥ
Ablativeastotuḥ astotṛbhyām astotṛbhyaḥ
Genitiveastotuḥ astotroḥ astotṝṇām
Locativeastotari astotroḥ astotṛṣu

Compound astotṛ -

Adverb -astotṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria