Declension table of ?astipravāda

Deva

MasculineSingularDualPlural
Nominativeastipravādaḥ astipravādau astipravādāḥ
Vocativeastipravāda astipravādau astipravādāḥ
Accusativeastipravādam astipravādau astipravādān
Instrumentalastipravādena astipravādābhyām astipravādaiḥ astipravādebhiḥ
Dativeastipravādāya astipravādābhyām astipravādebhyaḥ
Ablativeastipravādāt astipravādābhyām astipravādebhyaḥ
Genitiveastipravādasya astipravādayoḥ astipravādānām
Locativeastipravāde astipravādayoḥ astipravādeṣu

Compound astipravāda -

Adverb -astipravādam -astipravādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria