Declension table of ?astimat

Deva

MasculineSingularDualPlural
Nominativeastimān astimantau astimantaḥ
Vocativeastiman astimantau astimantaḥ
Accusativeastimantam astimantau astimataḥ
Instrumentalastimatā astimadbhyām astimadbhiḥ
Dativeastimate astimadbhyām astimadbhyaḥ
Ablativeastimataḥ astimadbhyām astimadbhyaḥ
Genitiveastimataḥ astimatoḥ astimatām
Locativeastimati astimatoḥ astimatsu

Compound astimat -

Adverb -astimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria