Declension table of ?asthyuddharaṇa

Deva

NeuterSingularDualPlural
Nominativeasthyuddharaṇam asthyuddharaṇe asthyuddharaṇāni
Vocativeasthyuddharaṇa asthyuddharaṇe asthyuddharaṇāni
Accusativeasthyuddharaṇam asthyuddharaṇe asthyuddharaṇāni
Instrumentalasthyuddharaṇena asthyuddharaṇābhyām asthyuddharaṇaiḥ
Dativeasthyuddharaṇāya asthyuddharaṇābhyām asthyuddharaṇebhyaḥ
Ablativeasthyuddharaṇāt asthyuddharaṇābhyām asthyuddharaṇebhyaḥ
Genitiveasthyuddharaṇasya asthyuddharaṇayoḥ asthyuddharaṇānām
Locativeasthyuddharaṇe asthyuddharaṇayoḥ asthyuddharaṇeṣu

Compound asthyuddharaṇa -

Adverb -asthyuddharaṇam -asthyuddharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria