Declension table of ?asthūri

Deva

NeuterSingularDualPlural
Nominativeasthūri asthūriṇī asthūrīṇi
Vocativeasthūri asthūriṇī asthūrīṇi
Accusativeasthūri asthūriṇī asthūrīṇi
Instrumentalasthūriṇā asthūribhyām asthūribhiḥ
Dativeasthūriṇe asthūribhyām asthūribhyaḥ
Ablativeasthūriṇaḥ asthūribhyām asthūribhyaḥ
Genitiveasthūriṇaḥ asthūriṇoḥ asthūrīṇām
Locativeasthūriṇi asthūriṇoḥ asthūriṣu

Compound asthūri -

Adverb -asthūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria