Declension table of ?asthūlā

Deva

FeminineSingularDualPlural
Nominativeasthūlā asthūle asthūlāḥ
Vocativeasthūle asthūle asthūlāḥ
Accusativeasthūlām asthūle asthūlāḥ
Instrumentalasthūlayā asthūlābhyām asthūlābhiḥ
Dativeasthūlāyai asthūlābhyām asthūlābhyaḥ
Ablativeasthūlāyāḥ asthūlābhyām asthūlābhyaḥ
Genitiveasthūlāyāḥ asthūlayoḥ asthūlānām
Locativeasthūlāyām asthūlayoḥ asthūlāsu

Adverb -asthūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria