Declension table of ?asthūla

Deva

NeuterSingularDualPlural
Nominativeasthūlam asthūle asthūlāni
Vocativeasthūla asthūle asthūlāni
Accusativeasthūlam asthūle asthūlāni
Instrumentalasthūlena asthūlābhyām asthūlaiḥ
Dativeasthūlāya asthūlābhyām asthūlebhyaḥ
Ablativeasthūlāt asthūlābhyām asthūlebhyaḥ
Genitiveasthūlasya asthūlayoḥ asthūlānām
Locativeasthūle asthūlayoḥ asthūleṣu

Compound asthūla -

Adverb -asthūlam -asthūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria