Declension table of ?asthiśeṣatā

Deva

FeminineSingularDualPlural
Nominativeasthiśeṣatā asthiśeṣate asthiśeṣatāḥ
Vocativeasthiśeṣate asthiśeṣate asthiśeṣatāḥ
Accusativeasthiśeṣatām asthiśeṣate asthiśeṣatāḥ
Instrumentalasthiśeṣatayā asthiśeṣatābhyām asthiśeṣatābhiḥ
Dativeasthiśeṣatāyai asthiśeṣatābhyām asthiśeṣatābhyaḥ
Ablativeasthiśeṣatāyāḥ asthiśeṣatābhyām asthiśeṣatābhyaḥ
Genitiveasthiśeṣatāyāḥ asthiśeṣatayoḥ asthiśeṣatānām
Locativeasthiśeṣatāyām asthiśeṣatayoḥ asthiśeṣatāsu

Adverb -asthiśeṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria