Declension table of ?asthiśṛṅkhalā

Deva

FeminineSingularDualPlural
Nominativeasthiśṛṅkhalā asthiśṛṅkhale asthiśṛṅkhalāḥ
Vocativeasthiśṛṅkhale asthiśṛṅkhale asthiśṛṅkhalāḥ
Accusativeasthiśṛṅkhalām asthiśṛṅkhale asthiśṛṅkhalāḥ
Instrumentalasthiśṛṅkhalayā asthiśṛṅkhalābhyām asthiśṛṅkhalābhiḥ
Dativeasthiśṛṅkhalāyai asthiśṛṅkhalābhyām asthiśṛṅkhalābhyaḥ
Ablativeasthiśṛṅkhalāyāḥ asthiśṛṅkhalābhyām asthiśṛṅkhalābhyaḥ
Genitiveasthiśṛṅkhalāyāḥ asthiśṛṅkhalayoḥ asthiśṛṅkhalānām
Locativeasthiśṛṅkhalāyām asthiśṛṅkhalayoḥ asthiśṛṅkhalāsu

Adverb -asthiśṛṅkhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria