Declension table of ?asthiyajña

Deva

MasculineSingularDualPlural
Nominativeasthiyajñaḥ asthiyajñau asthiyajñāḥ
Vocativeasthiyajña asthiyajñau asthiyajñāḥ
Accusativeasthiyajñam asthiyajñau asthiyajñān
Instrumentalasthiyajñena asthiyajñābhyām asthiyajñaiḥ asthiyajñebhiḥ
Dativeasthiyajñāya asthiyajñābhyām asthiyajñebhyaḥ
Ablativeasthiyajñāt asthiyajñābhyām asthiyajñebhyaḥ
Genitiveasthiyajñasya asthiyajñayoḥ asthiyajñānām
Locativeasthiyajñe asthiyajñayoḥ asthiyajñeṣu

Compound asthiyajña -

Adverb -asthiyajñam -asthiyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria