Declension table of ?asthivilaya

Deva

MasculineSingularDualPlural
Nominativeasthivilayaḥ asthivilayau asthivilayāḥ
Vocativeasthivilaya asthivilayau asthivilayāḥ
Accusativeasthivilayam asthivilayau asthivilayān
Instrumentalasthivilayena asthivilayābhyām asthivilayaiḥ asthivilayebhiḥ
Dativeasthivilayāya asthivilayābhyām asthivilayebhyaḥ
Ablativeasthivilayāt asthivilayābhyām asthivilayebhyaḥ
Genitiveasthivilayasya asthivilayayoḥ asthivilayānām
Locativeasthivilaye asthivilayayoḥ asthivilayeṣu

Compound asthivilaya -

Adverb -asthivilayam -asthivilayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria